A 161-13 Daśamahāvidyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/13
Title: Daśamahāvidyā
Dimensions: 21 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/804
Remarks:


Reel No. A 161-13 Inventory No. 16821

Title Daśamahāvidyā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 12.0 cm

Folios 20

Lines per Folio 6–9

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe Dhanamana Bhaṭṭa

Date of Copying NS 874

Place of Deposit NAK

Accession No. 1/804

Manuscript Features

After the colophon is written

⟪iṣṭārūpām⟫ [[brāhmaṇān]] samārādhya tebhyo dadyāc ca dakṣiṇā (!) |

⟨sa (!) ta ⟩ nyūnaṃ saṃpūrṇatāṃ yāti brāhmaṇārādhatāṃ (!) nṛṇāṃ ||

devatāś ca prasīdaṃti saṃpadyaṃte manorathāḥ || || ||

Excerpts

Beginning

 ❖ śrīgaṇeśāya namaḥ || 

atha mahāvidyā likhyate || 

|| oṃ namaḥ(2)ś (!) caṃḍikāyai namaḥ || 

mūlena prāṇāyāmaḥ

bhūrbhuvaḥ suvarom (!)  || (3) iti digbaṃdhaḥ || 

oṃ asya śrīvanadurgāstotrarājamahā⟨mahā⟩(4)maṃtrasya kirātabhagavānṛṣiḥ anuṣṭup chandaḥ mukhe śrī(5)vanadurgāparameśvarī devatā duṃ bījaṃ hṛīṃ śaktiḥ aiṃ kīlakaṃ ma(6)ma śrīva⟪du⟫nadurgāprasādasidyarthe jape pāṭhe viniyogaḥ || (fol. 1v1–6)

End

iṣṭaṃ rakṣa ariṣṭaṃ bhaṃja bhaṃja svāhā || oṃ iṣṭajanaṃ me rakṣa (2)ariṣṭajanaṃ me nāśaya | 

oṃ

akṣispaṃdaṃ ca duḥsvapnaṃ bhu(3)jaspaṃdaṃ ca durmadaṃ | 

duścittaṃ durgatiṃ rogaṃ sadā nāśaya śāṃ(4)karī ||  (fol. 19v1–5)

Colophon

iti brahmavidyā samāptā || 

dhyānaṃ || ari śaṃkhe(5)ti[[pūrvavaddhyānam]]  || hrāṃ īti (!)[[pūrvavat]] ṣaḍaṃganyāsaḥ ||  saṃvat 874 miti māgha (6) śu 13 etasmin divase śrīdhanamanabhaṭṭena likhitaṃ śubhaṃ || (fol. 19v5–6)

Microfilm Details

Reel No. A 161/13

Date of Filming 12-10-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-04-2007

Bibliography